Original

धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव ।त्वयोच्यमानाः कुरुषु राजमध्ये परंतप ॥ ६९ ॥

Segmented

धर्म-अर्थ-सहिताः वाचः श्रोतुम् इच्छाम माधव त्वया वच् कुरुषु राज-मध्ये परंतप

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहिताः सहित pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
श्रोतुम् श्रु pos=vi
इच्छाम इष् pos=v,p=1,n=p,l=lot
माधव माधव pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वच् वच् pos=va,g=f,c=2,n=p,f=part
कुरुषु कुरु pos=n,g=m,c=7,n=p
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
परंतप परंतप pos=a,g=m,c=8,n=s