Original

सभासदश्च राजानस्त्वां च सत्यं जनार्दन ।एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव ॥ ६८ ॥

Segmented

सभासदः च राजानः त्वा च सत्यम् जनार्दन एतत् महत् प्रेक्षणीयम् द्रष्टुम् गच्छाम केशव

Analysis

Word Lemma Parse
सभासदः सभासद् pos=n,g=m,c=1,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्रेक्षणीयम् प्रेक्ष् pos=va,g=n,c=2,n=s,f=krtya
द्रष्टुम् दृश् pos=vi
गच्छाम गम् pos=v,p=1,n=p,l=lot
केशव केशव pos=n,g=m,c=8,n=s