Original

देवासुरस्य द्रष्टारः पुराणस्य महाद्युते ।समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः ॥ ६७ ॥

Segmented

देव-असुरस्य द्रष्टारः पुराणस्य महा-द्युति समेतम् पार्थिवम् क्षत्रम् दिदृक्ः च सर्वतः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुरस्य असुर pos=n,g=m,c=6,n=s
द्रष्टारः द्रष्टृ pos=a,g=m,c=1,n=p
पुराणस्य पुराण pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
समेतम् समे pos=va,g=n,c=2,n=s,f=part
पार्थिवम् पार्थिव pos=a,g=n,c=2,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
दिदृक्ः दिदृक्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
सर्वतः सर्वतस् pos=i