Original

देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः ।राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः ॥ ६६ ॥

Segmented

देव-ऋषयः पुण्य-कृतः ब्राह्मणाः च बहु-श्रुताः राजर्षयः च दाशार्ह मानय् तपस्विनः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
pos=i
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
मानय् मानय् pos=va,g=m,c=1,n=p,f=part
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p