Original

किं वा भगवतां कार्यमहं किं करवाणि वः ।केनार्थेनोपसंप्राप्ता भगवन्तो महीतलम् ॥ ६४ ॥

Segmented

किम् वा भगवताम् कार्यम् अहम् किम् करवाणि वः केन अर्थेन उपसंप्राप्ताः भगवन्तो मही-तलम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
भगवताम् भगवत् pos=a,g=m,c=6,n=p
कार्यम् कार्य pos=n,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
वः त्वद् pos=n,g=,c=4,n=p
केन pos=n,g=m,c=3,n=s
अर्थेन अर्थ pos=n,g=m,c=3,n=s
उपसंप्राप्ताः उपसंप्राप् pos=va,g=m,c=1,n=p,f=part
भगवन्तो भगवत् pos=a,g=m,c=1,n=p
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s