Original

तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः ।भगवन्तः क्व संसिद्धाः का वीथी भवतामिह ॥ ६३ ॥

Segmented

तेभ्यः प्रयुज्य ताम् पूजाम् प्रोवाच मधुसूदनः भगवन्तः क्व संसिद्धाः का वीथी भवताम् इह

Analysis

Word Lemma Parse
तेभ्यः तद् pos=n,g=m,c=4,n=p
प्रयुज्य प्रयुज् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
भगवन्तः भगवत् pos=a,g=m,c=1,n=p
क्व क्व pos=i
संसिद्धाः संसिध् pos=va,g=m,c=1,n=p,f=part
का pos=n,g=f,c=1,n=s
वीथी वीथि pos=n,g=f,c=1,n=s
भवताम् भू pos=va,g=m,c=6,n=p,f=part
इह इह pos=i