Original

कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः ।ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ॥ ६२ ॥

Segmented

कच्चिल् लोकेषु कुशलम् कच्चिद् धर्मः सु अनुष्ठितः ब्राह्मणानाम् त्रयो वर्णाः कच्चित् तिष्ठन्ति शासने

Analysis

Word Lemma Parse
कच्चिल् कच्चित् pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
कुशलम् कुशल pos=n,g=n,c=1,n=s
कच्चिद् कच्चित् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सु सु pos=i
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
कच्चित् कच्चित् pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
शासने शासन pos=n,g=n,c=7,n=s