Original

सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः ।यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन् ॥ ६१ ॥

Segmented

सो ऽवतीर्य रथात् तूर्णम् अभिवाद्य जनार्दनः यथावत् तान् ऋषीन् सर्वान् अभ्यभाषत पूजयन्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अभिवाद्य अभिवादय् pos=vi
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
यथावत् यथावत् pos=i
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
पूजयन् पूजय् pos=va,g=m,c=1,n=s,f=part