Original

अथापश्यन्महाबाहुरृषीनध्वनि केशवः ।ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ॥ ६० ॥

Segmented

अथ अपश्यत् महा-बाहुः ऋषीन् अध्वनि केशवः ब्राह्म्या श्रिया दीप्यमानान् स्थितान् उभयतः पथि

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
केशवः केशव pos=n,g=m,c=1,n=s
ब्राह्म्या ब्राह्म pos=a,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
दीप्यमानान् दीप् pos=va,g=m,c=2,n=p,f=part
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
उभयतः उभयतस् pos=i
पथि पथिन् pos=n,g=,c=7,n=s