Original

तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः ।तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः ॥ ५८ ॥

Segmented

तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः तूर्णम् अभ्यपतत् हृष्टः सैन्य-सुग्रीव-वाहनः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
निवृत्तेषु निवृत् pos=va,g=m,c=7,n=p,f=part
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
सैन्य सैन्य pos=n,comp=y
सुग्रीव सुग्रीव pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s