Original

इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् ।अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ॥ ५७ ॥

Segmented

इति उक्त्वा केशवम् तत्र तथा च उक्त्वा विनिश्चयम् अनुज्ञातो निववृते परिष्वज्य जनार्दनम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
केशवम् केशव pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
तथा तथा pos=i
pos=i
उक्त्वा वच् pos=vi
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
निववृते निवृत् pos=v,p=3,n=s,l=lit
परिष्वज्य परिष्वज् pos=vi
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s