Original

तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः ।वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ॥ ५६ ॥

Segmented

तस्य तम् निनदम् श्रुत्वा सम्प्रावेपन्त धन्विनः वाहनानि च सर्वाणि शकृत्-मूत्रम् प्रसुस्रुवुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
सम्प्रावेपन्त सम्प्रविप् pos=v,p=3,n=p,l=lan
धन्विनः धन्विन् pos=a,g=m,c=1,n=p
वाहनानि वाहन pos=n,g=n,c=1,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit