Original

वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान् ।धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ॥ ५५ ॥

Segmented

वेपमानः च कौन्तेयः प्राक्रोशत् महतः रवान् धनञ्जय-वचः श्रुत्वा हर्ष-उत्सिच्-मनाः भृशम्

Analysis

Word Lemma Parse
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्राक्रोशत् प्रक्रुश् pos=v,p=3,n=s,l=lan
महतः महत् pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p
धनञ्जय धनंजय pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हर्ष हर्ष pos=n,comp=y
उत्सिच् उत्सिच् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i