Original

तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च ।प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ॥ ५२ ॥

Segmented

तत् चेद् दद्याद् असङ्गेन सत्कृत्य अनवमन्य च प्रियम् मे स्यात् महा-बाहो मुच्येरन् महतः भयात्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
चेद् चेद् pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
असङ्गेन असङ्ग pos=n,g=m,c=3,n=s
सत्कृत्य सत्कृ pos=vi
अनवमन्य अनवमन्य pos=i
pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मुच्येरन् मुच् pos=v,p=3,n=p,l=vidhilin
महतः महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s