Original

भगवानुवाच ।धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् ।एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ॥ ५ ॥

Segmented

भगवान् उवाच धर्म्यम् मद्-हितम् च एव कुरूणाम् यद् अनामयम् एष यास्यामि राजानम् धृतराष्ट्रम् अभीप्सया

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
मद् मद् pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
यद् यद् pos=n,g=n,c=1,n=s
अनामयम् अनामय pos=a,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
राजानम् राजन् pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
अभीप्सया अभीप्सा pos=n,g=f,c=3,n=s