Original

इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः ।अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ॥ ४९ ॥

Segmented

इति उक्त्वा केशवम् तत्र राज-मध्ये युधिष्ठिरः अनुज्ञातो निववृते कृष्णम् कृत्वा प्रदक्षिणम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
केशवम् केशव pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
निववृते निवृत् pos=v,p=3,n=s,l=lit
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s