Original

विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् ।अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन ॥ ४८ ॥

Segmented

विदुरम् च महा-प्राज्ञम् कुरूणाम् मन्त्र-धारिणम् अगाध-बुद्धिम् धर्म-ज्ञम् स्वजेथा मधुसूदन

Analysis

Word Lemma Parse
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
मन्त्र मन्त्र pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
अगाध अगाध pos=a,comp=y
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
स्वजेथा स्वज् pos=v,p=2,n=s,l=vidhilin
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s