Original

भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम् ।द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ॥ ४७ ॥

Segmented

भीष्मम् द्रोणम् कृपम् च एव महा-राजम् च बाह्लिकम् द्रौणिम् च सोमदत्तम् च सर्वान् च भरतान् पृथक्

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
भरतान् भरत pos=n,g=m,c=2,n=p
पृथक् पृथक् pos=i