Original

अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो ।धृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः ॥ ४६ ॥

Segmented

अभिवाद्या तु सा कृष्ण त्वया मद्-वचनात् विभो धृतराष्ट्रः च कौरव्यो राजानः च वयः-अधिकाः

Analysis

Word Lemma Parse
अभिवाद्या अभिवादय् pos=va,g=f,c=1,n=s,f=krtya
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मद् मद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
विभो विभु pos=a,g=m,c=8,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
वयः वयस् pos=n,comp=y
अधिकाः अधिक pos=a,g=m,c=1,n=p