Original

अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः ।यदहं मातरं क्लिष्टां सुखे दध्यामरिंदम ॥ ४३ ॥

Segmented

अपि जातु स कालः स्यात् कृष्ण दुःख-विपर्ययः यद् अहम् मातरम् क्लिष्टाम् सुखे दध्याम् अरिंदम

Analysis

Word Lemma Parse
अपि अपि pos=i
जातु जातु pos=i
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
दुःख दुःख pos=n,comp=y
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
क्लिष्टाम् क्लिश् pos=va,g=f,c=2,n=s,f=part
सुखे सुख pos=n,g=n,c=7,n=s
दध्याम् धा pos=v,p=1,n=s,l=vidhilin
अरिंदम अरिंदम pos=a,g=m,c=8,n=s