Original

अस्मत्कृते च सततं यया दुःखानि माधव ।अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् ॥ ४० ॥

Segmented

मद्-कृते च सततम् यया दुःखानि माधव अनुभूतानि अदुःख-अर्हा ताम् स्म पृच्छेः अनामयम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
कृते कृते pos=i
pos=i
सततम् सततम् pos=i
यया यद् pos=n,g=f,c=3,n=s
दुःखानि दुःख pos=n,g=n,c=1,n=p
माधव माधव pos=n,g=m,c=8,n=s
अनुभूतानि अनुभू pos=va,g=n,c=1,n=p,f=part
अदुःख अदुःख pos=a,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्म स्म pos=i
पृच्छेः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
अनामयम् अनामय pos=n,g=n,c=2,n=s