Original

त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् ।हितं नादास्यते बालो दिष्टस्य वशमेष्यति ॥ ४ ॥

Segmented

त्वया धर्म-अर्थ-युक्तम् चेद् उक्तम् शिवम् अनामयम् हितम् न आदास्यते बालो दिष्टस्य वशम् एष्यति

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
चेद् चेद् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
शिवम् शिव pos=a,g=n,c=1,n=s
अनामयम् अनामय pos=a,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=2,n=s
pos=i
आदास्यते आदा pos=v,p=3,n=s,l=lrt
बालो बाल pos=n,g=m,c=1,n=s
दिष्टस्य दिष्ट pos=n,g=n,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt