Original

सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन ।महतो मृत्युसंबाधादुत्तरन्नौरिवार्णवात् ॥ ३९ ॥

Segmented

सुयोधन-भयात् या नो अत्रायत अमित्र-कर्शनैः महतो मृत्यु-संबाधात् उत्तिरन् नौः इव अर्णवात्

Analysis

Word Lemma Parse
सुयोधन सुयोधन pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
या यद् pos=n,g=f,c=1,n=s
नो मद् pos=n,g=,c=2,n=p
अत्रायत त्रा pos=v,p=3,n=s,l=lan
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
महतो महत् pos=a,g=m,c=5,n=s
मृत्यु मृत्यु pos=n,comp=y
संबाधात् सम्बाध pos=n,g=m,c=5,n=s
उत्तिरन् उत्तृ pos=va,g=m,c=1,n=s,f=part
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
अर्णवात् अर्णव pos=n,g=m,c=5,n=s