Original

तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम् ।संपरिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे ॥ ३६ ॥

Segmented

तम् सर्व-गुण-सम्पन्नम् श्रीवत्स-कृत-लक्षणम् सम्परिष्वज्य कौन्तेयः संदेष्टुम् उपचक्रमे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
श्रीवत्स श्रीवत्स pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
संदेष्टुम् संदिश् pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit