Original

ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः ।राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ॥ ३३ ॥

Segmented

ततो ऽनुव्रज्य गोविन्दम् धर्मराजो युधिष्ठिरः राज्ञाम् सकाशे द्युतिमान् उवाच इदम् वचः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनुव्रज्य अनुव्रज् pos=vi
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
सकाशे सकाश pos=n,g=m,c=7,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i