Original

धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह ।संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ॥ ३२ ॥

Segmented

धृष्टद्युम्नः स पुत्रः च विराटः केकयैः सह संसाधन-अर्थम् प्रययुः क्षत्रियाः क्षत्रिय-ऋषभम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
विराटः विराट pos=n,g=m,c=1,n=s
केकयैः केकय pos=n,g=m,c=3,n=p
सह सह pos=i
संसाधन संसाधन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s