Original

चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः ।द्रुपदः काशिराजश्च शिखण्डी च महारथः ॥ ३१ ॥

Segmented

चेकितानः च विक्रान्तो धृष्टकेतुः च चेदिपः द्रुपदः काशिराजः च शिखण्डी च महा-रथः

Analysis

Word Lemma Parse
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
चेदिपः चेदिप pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
काशिराजः काशिराज pos=n,g=m,c=1,n=s
pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s