Original

तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः ।भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ॥ ३० ॥

Segmented

तम् प्रयान्तम् अनुप्रायात् कुन्ती-पुत्रः युधिष्ठिरः भीमसेन-अर्जुनौ च उभौ माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
अनुप्रायात् अनुप्रया pos=v,p=3,n=s,l=lan
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d