Original

एवमेतैर्महाभागैर्महर्षिगणसाधुभिः ।पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ॥ २९ ॥

Segmented

एवम् एतैः महाभागैः महा-ऋषि-गण-साधुभिः पूजितः प्रययौ कृष्णः कुरूणाम् सदनम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
महाभागैः महाभाग pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
साधुभिः साधु pos=n,g=m,c=3,n=p
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i