Original

ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम् ।प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ॥ २८ ॥

Segmented

ब्रह्म-देव-ऋषयः च एव कृष्णम् यदु-सुख-आवहम् प्रदक्षिणम् अवर्तन्त सहिता वासव-अनुजम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
यदु यदु pos=n,comp=y
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
सहिता सहित pos=a,g=m,c=1,n=p
वासव वासव pos=n,comp=y
अनुजम् अनुज pos=n,g=m,c=2,n=s