Original

वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः ।शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः ॥ २७ ॥

Segmented

वसिष्ठो वामदेवः च भूरिद्युम्नो गयः क्रथः शुक्र-नारद-वाल्मीकाः मरुतः कुशिको भृगुः

Analysis

Word Lemma Parse
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
वामदेवः वामदेव pos=n,g=m,c=1,n=s
pos=i
भूरिद्युम्नो भूरिद्युम्न pos=n,g=m,c=1,n=s
गयः गय pos=n,g=m,c=1,n=s
क्रथः क्रथ pos=n,g=m,c=1,n=s
शुक्र शुक्र pos=n,comp=y
नारद नारद pos=n,comp=y
वाल्मीकाः वाल्मीक pos=a,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
कुशिको कुशिक pos=n,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s