Original

मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः ।प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ॥ २६ ॥

Segmented

मन्त्र-आहुति-महा-होमैः हूयमानः च पावकः प्रदक्षिण-शिखः भूत्वा विधूमः समपद्यत

Analysis

Word Lemma Parse
मन्त्र मन्त्र pos=n,comp=y
आहुति आहुति pos=n,comp=y
महा महत् pos=a,comp=y
होमैः होम pos=n,g=m,c=3,n=p
हूयमानः हु pos=va,g=m,c=1,n=s,f=part
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
प्रदक्षिण प्रदक्षिण pos=a,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
विधूमः विधूम pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan