Original

मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः ।सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ॥ २५ ॥

Segmented

मङ्गल्य-अर्थ-पदैः शब्दैः अन्ववर्तन्त सर्वशः सारसाः शतपत्त्राः च हंसाः च मधुसूदनम्

Analysis

Word Lemma Parse
मङ्गल्य मङ्गल्य pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
पदैः पद pos=n,g=m,c=3,n=p
शब्दैः शब्द pos=n,g=m,c=3,n=p
अन्ववर्तन्त अनुवृत् pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i
सारसाः सारस pos=n,g=m,c=1,n=p
शतपत्त्राः शतपत्त्र pos=n,g=m,c=1,n=p
pos=i
हंसाः हंस pos=n,g=m,c=1,n=p
pos=i
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s