Original

प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः ।प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ॥ २४ ॥

Segmented

प्रदक्षिण-अनुलोमाः च मङ्गल्या मृग-पक्षिणः प्रयाणे वासुदेवस्य बभूवुः अनुयायिनः

Analysis

Word Lemma Parse
प्रदक्षिण प्रदक्षिण pos=a,comp=y
अनुलोमाः अनुलोम pos=a,g=m,c=1,n=p
pos=i
मङ्गल्या मङ्गल्य pos=a,g=m,c=1,n=p
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p