Original

व्यपोढाभ्रघनः कालः क्षणेन समपद्यत ।शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ॥ २३ ॥

Segmented

व्यपोह्-अभ्र-घनः कालः क्षणेन समपद्यत शिवः च अनुववौ वायुः प्रशान्तम् अभवद् रजः

Analysis

Word Lemma Parse
व्यपोह् व्यपोह् pos=va,comp=y,f=part
अभ्र अभ्र pos=n,comp=y
घनः घन pos=n,g=m,c=1,n=s
कालः काल pos=a,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
शिवः शिव pos=a,g=m,c=1,n=s
pos=i
अनुववौ अनुवा pos=v,p=3,n=s,l=lit
वायुः वायु pos=n,g=m,c=1,n=s
प्रशान्तम् प्रशम् pos=va,g=n,c=1,n=s,f=part
अभवद् भू pos=v,p=3,n=s,l=lan
रजः रजस् pos=n,g=n,c=1,n=s