Original

ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः ।पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ॥ २२ ॥

Segmented

ततः सात्यकिम् आरोप्य प्रययौ पुरुषोत्तमः पृथिवीम् च अन्तरिक्षम् च रथ-घोषेण नादयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part