Original

तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् ।आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् ॥ २१ ॥

Segmented

तम् मेरु-शिखर-प्रख्यम् मेघ-दुन्दुभि-निस्वनम् आरुरोह रथम् शौरिः विमानम् इव पुण्यकृत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मेरु मेरु pos=n,comp=y
शिखर शिखर pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
इव इव pos=i
पुण्यकृत् पुण्यकृत् pos=n,g=m,c=1,n=s