Original

पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् ।समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव ॥ २ ॥

Segmented

पाण्डवैः धार्तराष्ट्राणाम् प्रतिपाद्यम् अनामयम् समर्थः प्रशमम् च एषाम् कर्तुम् त्वम् असि केशव

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
प्रतिपाद्यम् प्रतिपादय् pos=va,g=n,c=2,n=s,f=krtya
अनामयम् अनामय pos=n,g=n,c=2,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
कर्तुम् कृ pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s