Original

वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः ।स्नातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा ॥ १९ ॥

Segmented

वाजिभिः सैन्य-सुग्रीव-मेघपुष्प-बलाहकैः स्नातैः संपादयांचक्रुः सम्पन्नैः सर्व-संपदा

Analysis

Word Lemma Parse
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
सैन्य सैन्य pos=n,comp=y
सुग्रीव सुग्रीव pos=n,comp=y
मेघपुष्प मेघपुष्प pos=n,comp=y
बलाहकैः बलाहक pos=n,g=m,c=3,n=p
स्नातैः स्ना pos=va,g=m,c=3,n=p,f=part
संपादयांचक्रुः सम्पादय् pos=v,p=3,n=p,l=lit
सम्पन्नैः सम्पद् pos=va,g=m,c=3,n=p,f=part
सर्व सर्व pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s