Original

तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम् ।मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ॥ १७ ॥

Segmented

तरुण-आदित्य-संकाशम् बृहन्तम् चारु-दर्शनम् मणि-हेम-विचित्र-अङ्गम् सु ध्वजम् सु पताकिनम्

Analysis

Word Lemma Parse
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
बृहन्तम् बृहत् pos=a,g=m,c=2,n=s
चारु चारु pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
मणि मणि pos=n,comp=y
हेम हेमन् pos=n,comp=y
विचित्र विचित्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
सु सु pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सु सु pos=i
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s