Original

तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम् ।चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम् ॥ १५ ॥

Segmented

तम् दीप्तम् इव कालाग्निम् आकाश-गम् इव अध्वगम् चन्द्र-सूर्य-प्रकाश चक्राभ्याम् समलंकृतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
कालाग्निम् कालाग्नि pos=n,g=m,c=2,n=s
आकाश आकाश pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
इव इव pos=i
अध्वगम् अध्वग pos=n,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
प्रकाश प्रकाश pos=n,g=n,c=3,n=d
चक्राभ्याम् चक्र pos=n,g=n,c=3,n=d
समलंकृतम् समलंकृ pos=va,g=m,c=2,n=s,f=part