Original

ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः ।प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः ॥ १४ ॥

Segmented

ततस् तत् मतम् आज्ञाय केशवस्य पुरःसराः प्रसस्रुः योजयिष्यन्तो रथम् चक्र-गदा-भृतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
केशवस्य केशव pos=n,g=m,c=6,n=s
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
प्रसस्रुः प्रसृ pos=v,p=3,n=p,l=lit
योजयिष्यन्तो योजय् pos=va,g=m,c=1,n=p,f=part
रथम् रथ pos=n,g=m,c=2,n=s
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
भृतः भृत् pos=a,g=m,c=6,n=s