Original

दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः ।न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा ॥ १३ ॥

Segmented

दुर्योधनो हि दुष्ट-आत्मा कर्णः च सह सौबलः न च शत्रुः अवज्ञेयः प्राकृतो ऽपि बलीयसा

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हि हि pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अवज्ञेयः अवज्ञा pos=va,g=m,c=1,n=s,f=krtya
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
बलीयसा बलीयस् pos=a,g=m,c=3,n=s