Original

रथ आरोप्यतां शङ्खश्चक्रं च गदया सह ।उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ॥ १२ ॥

Segmented

रथ आरोप्यताम् शङ्खः चक्रम् च गदया सह उपासङ्गाः च शक्तयः च सर्व-प्रहरणानि च

Analysis

Word Lemma Parse
रथ रथ pos=n,g=m,c=7,n=s
आरोप्यताम् आरोपय् pos=v,p=3,n=s,l=lot
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
pos=i
गदया गदा pos=n,g=f,c=3,n=s
सह सह pos=i
उपासङ्गाः उपासङ्ग pos=n,g=m,c=1,n=p
pos=i
शक्तयः शक्ति pos=n,g=f,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
प्रहरणानि प्रहरण pos=n,g=n,c=1,n=p
pos=i