Original

तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः ।शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ॥ ११ ॥

Segmented

तत् प्रतिज्ञाय वचनम् पाण्डवस्य जनार्दनः शिनेः नप्तारम् आसीनम् अभ्यभाषत सात्यकिम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रतिज्ञाय प्रतिज्ञा pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्तारम् नप्तृ pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s