Original

ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च ।अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ॥ १० ॥

Segmented

ऋषभम् पृष्ठ आलभ्य ब्राह्मणान् अभिवाद्य च अग्निम् प्रदक्षिणम् कृत्वा पश्यन् कल्याणम् अग्रतः

Analysis

Word Lemma Parse
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
पृष्ठ पृष्ठ pos=n,g=n,c=7,n=s
आलभ्य आलभ् pos=vi
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अभिवाद्य अभिवादय् pos=vi
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
अग्रतः अग्रतस् pos=i