Original

तच्चापि नाकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः ।युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिमिच्छतः ॥ ९ ॥

Segmented

तत् च अपि न अकरोत् वाक्यम् श्रुत्वा कृष्ण सुयोधनः युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिम् इच्छतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
ह्रीमतः ह्रीमत् pos=a,g=m,c=6,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part