Original

अवसानं महाबाहो किंचिदेव तु पञ्चमम् ।इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव ॥ ८ ॥

Segmented

अवसानम् महा-बाहो किंचिद् एव तु पञ्चमम् इति दुर्योधनो वाच्यः सुहृदः च अस्य केशव

Analysis

Word Lemma Parse
अवसानम् अवसान pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
इति इति pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
केशव केशव pos=n,g=m,c=8,n=s