Original

पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते ।कुशस्थलं वृकस्थलमासन्दी वारणावतम् ॥ ७ ॥

Segmented

पञ्च नः तात दीयन्ताम् ग्रामा इति महा-द्युति कुशस्थलम् वृकस्थलम् आसन्दी वारणावतम्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=4,n=p
तात तात pos=n,g=m,c=8,n=s
दीयन्ताम् दा pos=v,p=3,n=p,l=lot
ग्रामा ग्राम pos=n,g=m,c=1,n=p
इति इति pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
कुशस्थलम् कुशस्थल pos=n,g=n,c=1,n=s
वृकस्थलम् वृकस्थल pos=n,g=n,c=1,n=s
आसन्दी आसन्दी pos=n,g=f,c=1,n=s
वारणावतम् वारणावत pos=n,g=n,c=1,n=s