Original

युधिष्ठिरेण दाशार्ह तच्चापि विदितं तव ।यथोक्तः संजयश्चैव तच्च सर्वं श्रुतं त्वया ॥ ६ ॥

Segmented

युधिष्ठिरेण दाशार्ह तत् च अपि विदितम् तव यथा उक्तवान् संजयः च एव तत् च सर्वम् श्रुतम् त्वया

Analysis

Word Lemma Parse
युधिष्ठिरेण युधिष्ठिर pos=n,g=m,c=3,n=s
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s